Declension table of ?avāntarabheda

Deva

MasculineSingularDualPlural
Nominativeavāntarabhedaḥ avāntarabhedau avāntarabhedāḥ
Vocativeavāntarabheda avāntarabhedau avāntarabhedāḥ
Accusativeavāntarabhedam avāntarabhedau avāntarabhedān
Instrumentalavāntarabhedena avāntarabhedābhyām avāntarabhedaiḥ avāntarabhedebhiḥ
Dativeavāntarabhedāya avāntarabhedābhyām avāntarabhedebhyaḥ
Ablativeavāntarabhedāt avāntarabhedābhyām avāntarabhedebhyaḥ
Genitiveavāntarabhedasya avāntarabhedayoḥ avāntarabhedānām
Locativeavāntarabhede avāntarabhedayoḥ avāntarabhedeṣu

Compound avāntarabheda -

Adverb -avāntarabhedam -avāntarabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria