Declension table of avāntara

Deva

NeuterSingularDualPlural
Nominativeavāntaram avāntare avāntarāṇi
Vocativeavāntara avāntare avāntarāṇi
Accusativeavāntaram avāntare avāntarāṇi
Instrumentalavāntareṇa avāntarābhyām avāntaraiḥ
Dativeavāntarāya avāntarābhyām avāntarebhyaḥ
Ablativeavāntarāt avāntarābhyām avāntarebhyaḥ
Genitiveavāntarasya avāntarayoḥ avāntarāṇām
Locativeavāntare avāntarayoḥ avāntareṣu

Compound avāntara -

Adverb -avāntaram -avāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria