Declension table of avāntara

Deva

MasculineSingularDualPlural
Nominativeavāntaraḥ avāntarau avāntarāḥ
Vocativeavāntara avāntarau avāntarāḥ
Accusativeavāntaram avāntarau avāntarān
Instrumentalavāntareṇa avāntarābhyām avāntaraiḥ avāntarebhiḥ
Dativeavāntarāya avāntarābhyām avāntarebhyaḥ
Ablativeavāntarāt avāntarābhyām avāntarebhyaḥ
Genitiveavāntarasya avāntarayoḥ avāntarāṇām
Locativeavāntare avāntarayoḥ avāntareṣu

Compound avāntara -

Adverb -avāntaram -avāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria