Declension table of ?avāna

Deva

MasculineSingularDualPlural
Nominativeavānaḥ avānau avānāḥ
Vocativeavāna avānau avānāḥ
Accusativeavānam avānau avānān
Instrumentalavānena avānābhyām avānaiḥ avānebhiḥ
Dativeavānāya avānābhyām avānebhyaḥ
Ablativeavānāt avānābhyām avānebhyaḥ
Genitiveavānasya avānayoḥ avānānām
Locativeavāne avānayoḥ avāneṣu

Compound avāna -

Adverb -avānam -avānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria