Declension table of ?avākśīrṣa

Deva

NeuterSingularDualPlural
Nominativeavākśīrṣam avākśīrṣe avākśīrṣāṇi
Vocativeavākśīrṣa avākśīrṣe avākśīrṣāṇi
Accusativeavākśīrṣam avākśīrṣe avākśīrṣāṇi
Instrumentalavākśīrṣeṇa avākśīrṣābhyām avākśīrṣaiḥ
Dativeavākśīrṣāya avākśīrṣābhyām avākśīrṣebhyaḥ
Ablativeavākśīrṣāt avākśīrṣābhyām avākśīrṣebhyaḥ
Genitiveavākśīrṣasya avākśīrṣayoḥ avākśīrṣāṇām
Locativeavākśīrṣe avākśīrṣayoḥ avākśīrṣeṣu

Compound avākśīrṣa -

Adverb -avākśīrṣam -avākśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria