Declension table of ?avākśīrṣa

Deva

MasculineSingularDualPlural
Nominativeavākśīrṣaḥ avākśīrṣau avākśīrṣāḥ
Vocativeavākśīrṣa avākśīrṣau avākśīrṣāḥ
Accusativeavākśīrṣam avākśīrṣau avākśīrṣān
Instrumentalavākśīrṣeṇa avākśīrṣābhyām avākśīrṣaiḥ avākśīrṣebhiḥ
Dativeavākśīrṣāya avākśīrṣābhyām avākśīrṣebhyaḥ
Ablativeavākśīrṣāt avākśīrṣābhyām avākśīrṣebhyaḥ
Genitiveavākśīrṣasya avākśīrṣayoḥ avākśīrṣāṇām
Locativeavākśīrṣe avākśīrṣayoḥ avākśīrṣeṣu

Compound avākśīrṣa -

Adverb -avākśīrṣam -avākśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria