Declension table of ?avākśākhā

Deva

FeminineSingularDualPlural
Nominativeavākśākhā avākśākhe avākśākhāḥ
Vocativeavākśākhe avākśākhe avākśākhāḥ
Accusativeavākśākhām avākśākhe avākśākhāḥ
Instrumentalavākśākhayā avākśākhābhyām avākśākhābhiḥ
Dativeavākśākhāyai avākśākhābhyām avākśākhābhyaḥ
Ablativeavākśākhāyāḥ avākśākhābhyām avākśākhābhyaḥ
Genitiveavākśākhāyāḥ avākśākhayoḥ avākśākhānām
Locativeavākśākhāyām avākśākhayoḥ avākśākhāsu

Adverb -avākśākham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria