Declension table of ?avākśākha

Deva

NeuterSingularDualPlural
Nominativeavākśākham avākśākhe avākśākhāni
Vocativeavākśākha avākśākhe avākśākhāni
Accusativeavākśākham avākśākhe avākśākhāni
Instrumentalavākśākhena avākśākhābhyām avākśākhaiḥ
Dativeavākśākhāya avākśākhābhyām avākśākhebhyaḥ
Ablativeavākśākhāt avākśākhābhyām avākśākhebhyaḥ
Genitiveavākśākhasya avākśākhayoḥ avākśākhānām
Locativeavākśākhe avākśākhayoḥ avākśākheṣu

Compound avākśākha -

Adverb -avākśākham -avākśākhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria