Declension table of ?avākphalā

Deva

FeminineSingularDualPlural
Nominativeavākphalā avākphale avākphalāḥ
Vocativeavākphale avākphale avākphalāḥ
Accusativeavākphalām avākphale avākphalāḥ
Instrumentalavākphalayā avākphalābhyām avākphalābhiḥ
Dativeavākphalāyai avākphalābhyām avākphalābhyaḥ
Ablativeavākphalāyāḥ avākphalābhyām avākphalābhyaḥ
Genitiveavākphalāyāḥ avākphalayoḥ avākphalānām
Locativeavākphalāyām avākphalayoḥ avākphalāsu

Adverb -avākphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria