Declension table of ?avākphala

Deva

MasculineSingularDualPlural
Nominativeavākphalaḥ avākphalau avākphalāḥ
Vocativeavākphala avākphalau avākphalāḥ
Accusativeavākphalam avākphalau avākphalān
Instrumentalavākphalena avākphalābhyām avākphalaiḥ avākphalebhiḥ
Dativeavākphalāya avākphalābhyām avākphalebhyaḥ
Ablativeavākphalāt avākphalābhyām avākphalebhyaḥ
Genitiveavākphalasya avākphalayoḥ avākphalānām
Locativeavākphale avākphalayoḥ avākphaleṣu

Compound avākphala -

Adverb -avākphalam -avākphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria