Declension table of ?avākchruti_ā

Deva

FeminineSingularDualPlural
Nominativeavākchruti_ā avākchruti_e avākchruti_āḥ
Vocativeavākchruti_e avākchruti_e avākchruti_āḥ
Accusativeavākchruti_ām avākchruti_e avākchruti_āḥ
Instrumentalavākchruti_ayā avākchruti_ābhyām avākchruti_ābhiḥ
Dativeavākchruti_āyai avākchruti_ābhyām avākchruti_ābhyaḥ
Ablativeavākchruti_āyāḥ avākchruti_ābhyām avākchruti_ābhyaḥ
Genitiveavākchruti_āyāḥ avākchruti_ayoḥ avākchruti_ānām
Locativeavākchruti_āyām avākchruti_ayoḥ avākchruti_āsu

Adverb -avākchruti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria