Declension table of ?avākchruti

Deva

NeuterSingularDualPlural
Nominativeavākchruti avākchrutinī avākchrutīni
Vocativeavākchruti avākchrutinī avākchrutīni
Accusativeavākchruti avākchrutinī avākchrutīni
Instrumentalavākchrutinā avākchrutibhyām avākchrutibhiḥ
Dativeavākchrutine avākchrutibhyām avākchrutibhyaḥ
Ablativeavākchrutinaḥ avākchrutibhyām avākchrutibhyaḥ
Genitiveavākchrutinaḥ avākchrutinoḥ avākchrutīnām
Locativeavākchrutini avākchrutinoḥ avākchrutiṣu

Compound avākchruti -

Adverb -avākchruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria