Declension table of ?avākchruti

Deva

MasculineSingularDualPlural
Nominativeavākchrutiḥ avākchrutī avākchrutayaḥ
Vocativeavākchrute avākchrutī avākchrutayaḥ
Accusativeavākchrutim avākchrutī avākchrutīn
Instrumentalavākchrutinā avākchrutibhyām avākchrutibhiḥ
Dativeavākchrutaye avākchrutibhyām avākchrutibhyaḥ
Ablativeavākchruteḥ avākchrutibhyām avākchrutibhyaḥ
Genitiveavākchruteḥ avākchrutyoḥ avākchrutīnām
Locativeavākchrutau avākchrutyoḥ avākchrutiṣu

Compound avākchruti -

Adverb -avākchruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria