Declension table of ?avāhanā

Deva

FeminineSingularDualPlural
Nominativeavāhanā avāhane avāhanāḥ
Vocativeavāhane avāhane avāhanāḥ
Accusativeavāhanām avāhane avāhanāḥ
Instrumentalavāhanayā avāhanābhyām avāhanābhiḥ
Dativeavāhanāyai avāhanābhyām avāhanābhyaḥ
Ablativeavāhanāyāḥ avāhanābhyām avāhanābhyaḥ
Genitiveavāhanāyāḥ avāhanayoḥ avāhanānām
Locativeavāhanāyām avāhanayoḥ avāhanāsu

Adverb -avāhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria