Declension table of ?avāhana

Deva

NeuterSingularDualPlural
Nominativeavāhanam avāhane avāhanāni
Vocativeavāhana avāhane avāhanāni
Accusativeavāhanam avāhane avāhanāni
Instrumentalavāhanena avāhanābhyām avāhanaiḥ
Dativeavāhanāya avāhanābhyām avāhanebhyaḥ
Ablativeavāhanāt avāhanābhyām avāhanebhyaḥ
Genitiveavāhanasya avāhanayoḥ avāhanānām
Locativeavāhane avāhanayoḥ avāhaneṣu

Compound avāhana -

Adverb -avāhanam -avāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria