Declension table of ?avāgvadanā

Deva

FeminineSingularDualPlural
Nominativeavāgvadanā avāgvadane avāgvadanāḥ
Vocativeavāgvadane avāgvadane avāgvadanāḥ
Accusativeavāgvadanām avāgvadane avāgvadanāḥ
Instrumentalavāgvadanayā avāgvadanābhyām avāgvadanābhiḥ
Dativeavāgvadanāyai avāgvadanābhyām avāgvadanābhyaḥ
Ablativeavāgvadanāyāḥ avāgvadanābhyām avāgvadanābhyaḥ
Genitiveavāgvadanāyāḥ avāgvadanayoḥ avāgvadanānām
Locativeavāgvadanāyām avāgvadanayoḥ avāgvadanāsu

Adverb -avāgvadanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria