Declension table of ?avāgvadana

Deva

NeuterSingularDualPlural
Nominativeavāgvadanam avāgvadane avāgvadanāni
Vocativeavāgvadana avāgvadane avāgvadanāni
Accusativeavāgvadanam avāgvadane avāgvadanāni
Instrumentalavāgvadanena avāgvadanābhyām avāgvadanaiḥ
Dativeavāgvadanāya avāgvadanābhyām avāgvadanebhyaḥ
Ablativeavāgvadanāt avāgvadanābhyām avāgvadanebhyaḥ
Genitiveavāgvadanasya avāgvadanayoḥ avāgvadanānām
Locativeavāgvadane avāgvadanayoḥ avāgvadaneṣu

Compound avāgvadana -

Adverb -avāgvadanam -avāgvadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria