Declension table of ?avāgvadana

Deva

MasculineSingularDualPlural
Nominativeavāgvadanaḥ avāgvadanau avāgvadanāḥ
Vocativeavāgvadana avāgvadanau avāgvadanāḥ
Accusativeavāgvadanam avāgvadanau avāgvadanān
Instrumentalavāgvadanena avāgvadanābhyām avāgvadanaiḥ avāgvadanebhiḥ
Dativeavāgvadanāya avāgvadanābhyām avāgvadanebhyaḥ
Ablativeavāgvadanāt avāgvadanābhyām avāgvadanebhyaḥ
Genitiveavāgvadanasya avāgvadanayoḥ avāgvadanānām
Locativeavāgvadane avāgvadanayoḥ avāgvadaneṣu

Compound avāgvadana -

Adverb -avāgvadanam -avāgvadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria