Declension table of ?avāgra

Deva

MasculineSingularDualPlural
Nominativeavāgraḥ avāgrau avāgrāḥ
Vocativeavāgra avāgrau avāgrāḥ
Accusativeavāgram avāgrau avāgrān
Instrumentalavāgreṇa avāgrābhyām avāgraiḥ avāgrebhiḥ
Dativeavāgrāya avāgrābhyām avāgrebhyaḥ
Ablativeavāgrāt avāgrābhyām avāgrebhyaḥ
Genitiveavāgrasya avāgrayoḥ avāgrāṇām
Locativeavāgre avāgrayoḥ avāgreṣu

Compound avāgra -

Adverb -avāgram -avāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria