Declension table of ?avāggati

Deva

FeminineSingularDualPlural
Nominativeavāggatiḥ avāggatī avāggatayaḥ
Vocativeavāggate avāggatī avāggatayaḥ
Accusativeavāggatim avāggatī avāggatīḥ
Instrumentalavāggatyā avāggatibhyām avāggatibhiḥ
Dativeavāggatyai avāggataye avāggatibhyām avāggatibhyaḥ
Ablativeavāggatyāḥ avāggateḥ avāggatibhyām avāggatibhyaḥ
Genitiveavāggatyāḥ avāggateḥ avāggatyoḥ avāggatīnām
Locativeavāggatyām avāggatau avāggatyoḥ avāggatiṣu

Compound avāggati -

Adverb -avāggati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria