Declension table of ?avāgduṣṭā

Deva

FeminineSingularDualPlural
Nominativeavāgduṣṭā avāgduṣṭe avāgduṣṭāḥ
Vocativeavāgduṣṭe avāgduṣṭe avāgduṣṭāḥ
Accusativeavāgduṣṭām avāgduṣṭe avāgduṣṭāḥ
Instrumentalavāgduṣṭayā avāgduṣṭābhyām avāgduṣṭābhiḥ
Dativeavāgduṣṭāyai avāgduṣṭābhyām avāgduṣṭābhyaḥ
Ablativeavāgduṣṭāyāḥ avāgduṣṭābhyām avāgduṣṭābhyaḥ
Genitiveavāgduṣṭāyāḥ avāgduṣṭayoḥ avāgduṣṭānām
Locativeavāgduṣṭāyām avāgduṣṭayoḥ avāgduṣṭāsu

Adverb -avāgduṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria