Declension table of ?avāgduṣṭa

Deva

MasculineSingularDualPlural
Nominativeavāgduṣṭaḥ avāgduṣṭau avāgduṣṭāḥ
Vocativeavāgduṣṭa avāgduṣṭau avāgduṣṭāḥ
Accusativeavāgduṣṭam avāgduṣṭau avāgduṣṭān
Instrumentalavāgduṣṭena avāgduṣṭābhyām avāgduṣṭaiḥ avāgduṣṭebhiḥ
Dativeavāgduṣṭāya avāgduṣṭābhyām avāgduṣṭebhyaḥ
Ablativeavāgduṣṭāt avāgduṣṭābhyām avāgduṣṭebhyaḥ
Genitiveavāgduṣṭasya avāgduṣṭayoḥ avāgduṣṭānām
Locativeavāgduṣṭe avāgduṣṭayoḥ avāgduṣṭeṣu

Compound avāgduṣṭa -

Adverb -avāgduṣṭam -avāgduṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria