Declension table of ?avāgbhāga

Deva

MasculineSingularDualPlural
Nominativeavāgbhāgaḥ avāgbhāgau avāgbhāgāḥ
Vocativeavāgbhāga avāgbhāgau avāgbhāgāḥ
Accusativeavāgbhāgam avāgbhāgau avāgbhāgān
Instrumentalavāgbhāgena avāgbhāgābhyām avāgbhāgaiḥ avāgbhāgebhiḥ
Dativeavāgbhāgāya avāgbhāgābhyām avāgbhāgebhyaḥ
Ablativeavāgbhāgāt avāgbhāgābhyām avāgbhāgebhyaḥ
Genitiveavāgbhāgasya avāgbhāgayoḥ avāgbhāgānām
Locativeavāgbhāge avāgbhāgayoḥ avāgbhāgeṣu

Compound avāgbhāga -

Adverb -avāgbhāgam -avāgbhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria