Declension table of ?avāṅniraya

Deva

MasculineSingularDualPlural
Nominativeavāṅnirayaḥ avāṅnirayau avāṅnirayāḥ
Vocativeavāṅniraya avāṅnirayau avāṅnirayāḥ
Accusativeavāṅnirayam avāṅnirayau avāṅnirayān
Instrumentalavāṅnirayeṇa avāṅnirayābhyām avāṅnirayaiḥ avāṅnirayebhiḥ
Dativeavāṅnirayāya avāṅnirayābhyām avāṅnirayebhyaḥ
Ablativeavāṅnirayāt avāṅnirayābhyām avāṅnirayebhyaḥ
Genitiveavāṅnirayasya avāṅnirayayoḥ avāṅnirayāṇām
Locativeavāṅniraye avāṅnirayayoḥ avāṅnirayeṣu

Compound avāṅniraya -

Adverb -avāṅnirayam -avāṅnirayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria