Declension table of ?avāṅmukhī

Deva

FeminineSingularDualPlural
Nominativeavāṅmukhī avāṅmukhyau avāṅmukhyaḥ
Vocativeavāṅmukhi avāṅmukhyau avāṅmukhyaḥ
Accusativeavāṅmukhīm avāṅmukhyau avāṅmukhīḥ
Instrumentalavāṅmukhyā avāṅmukhībhyām avāṅmukhībhiḥ
Dativeavāṅmukhyai avāṅmukhībhyām avāṅmukhībhyaḥ
Ablativeavāṅmukhyāḥ avāṅmukhībhyām avāṅmukhībhyaḥ
Genitiveavāṅmukhyāḥ avāṅmukhyoḥ avāṅmukhīnām
Locativeavāṅmukhyām avāṅmukhyoḥ avāṅmukhīṣu

Compound avāṅmukhi - avāṅmukhī -

Adverb -avāṅmukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria