Declension table of ?avāṅmukha

Deva

MasculineSingularDualPlural
Nominativeavāṅmukhaḥ avāṅmukhau avāṅmukhāḥ
Vocativeavāṅmukha avāṅmukhau avāṅmukhāḥ
Accusativeavāṅmukham avāṅmukhau avāṅmukhān
Instrumentalavāṅmukhena avāṅmukhābhyām avāṅmukhaiḥ avāṅmukhebhiḥ
Dativeavāṅmukhāya avāṅmukhābhyām avāṅmukhebhyaḥ
Ablativeavāṅmukhāt avāṅmukhābhyām avāṅmukhebhyaḥ
Genitiveavāṅmukhasya avāṅmukhayoḥ avāṅmukhānām
Locativeavāṅmukhe avāṅmukhayoḥ avāṅmukheṣu

Compound avāṅmukha -

Adverb -avāṅmukham -avāṅmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria