Declension table of ?avādinī

Deva

FeminineSingularDualPlural
Nominativeavādinī avādinyau avādinyaḥ
Vocativeavādini avādinyau avādinyaḥ
Accusativeavādinīm avādinyau avādinīḥ
Instrumentalavādinyā avādinībhyām avādinībhiḥ
Dativeavādinyai avādinībhyām avādinībhyaḥ
Ablativeavādinyāḥ avādinībhyām avādinībhyaḥ
Genitiveavādinyāḥ avādinyoḥ avādinīnām
Locativeavādinyām avādinyoḥ avādinīṣu

Compound avādini - avādinī -

Adverb -avādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria