Declension table of ?avādin

Deva

NeuterSingularDualPlural
Nominativeavādi avādinī avādīni
Vocativeavādin avādi avādinī avādīni
Accusativeavādi avādinī avādīni
Instrumentalavādinā avādibhyām avādibhiḥ
Dativeavādine avādibhyām avādibhyaḥ
Ablativeavādinaḥ avādibhyām avādibhyaḥ
Genitiveavādinaḥ avādinoḥ avādinām
Locativeavādini avādinoḥ avādiṣu

Compound avādi -

Adverb -avādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria