Declension table of ?avācyatā

Deva

FeminineSingularDualPlural
Nominativeavācyatā avācyate avācyatāḥ
Vocativeavācyate avācyate avācyatāḥ
Accusativeavācyatām avācyate avācyatāḥ
Instrumentalavācyatayā avācyatābhyām avācyatābhiḥ
Dativeavācyatāyai avācyatābhyām avācyatābhyaḥ
Ablativeavācyatāyāḥ avācyatābhyām avācyatābhyaḥ
Genitiveavācyatāyāḥ avācyatayoḥ avācyatānām
Locativeavācyatāyām avācyatayoḥ avācyatāsu

Adverb -avācyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria