Declension table of ?avācina

Deva

MasculineSingularDualPlural
Nominativeavācinaḥ avācinau avācināḥ
Vocativeavācina avācinau avācināḥ
Accusativeavācinam avācinau avācinān
Instrumentalavācinena avācinābhyām avācinaiḥ avācinebhiḥ
Dativeavācināya avācinābhyām avācinebhyaḥ
Ablativeavācināt avācinābhyām avācinebhyaḥ
Genitiveavācinasya avācinayoḥ avācinānām
Locativeavācine avācinayoḥ avācineṣu

Compound avācina -

Adverb -avācinam -avācināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria