Declension table of ?avācīnaśīrṣan

Deva

NeuterSingularDualPlural
Nominativeavācīnaśīrṣa avācīnaśīrṣṇī avācīnaśīrṣaṇī avācīnaśīrṣāṇi
Vocativeavācīnaśīrṣan avācīnaśīrṣa avācīnaśīrṣṇī avācīnaśīrṣaṇī avācīnaśīrṣāṇi
Accusativeavācīnaśīrṣa avācīnaśīrṣṇī avācīnaśīrṣaṇī avācīnaśīrṣāṇi
Instrumentalavācīnaśīrṣṇā avācīnaśīrṣabhyām avācīnaśīrṣabhiḥ
Dativeavācīnaśīrṣṇe avācīnaśīrṣabhyām avācīnaśīrṣabhyaḥ
Ablativeavācīnaśīrṣṇaḥ avācīnaśīrṣabhyām avācīnaśīrṣabhyaḥ
Genitiveavācīnaśīrṣṇaḥ avācīnaśīrṣṇoḥ avācīnaśīrṣṇām
Locativeavācīnaśīrṣṇi avācīnaśīrṣaṇi avācīnaśīrṣṇoḥ avācīnaśīrṣasu

Compound avācīnaśīrṣa -

Adverb -avācīnaśīrṣa -avācīnaśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria