Declension table of ?avācīnahastā

Deva

FeminineSingularDualPlural
Nominativeavācīnahastā avācīnahaste avācīnahastāḥ
Vocativeavācīnahaste avācīnahaste avācīnahastāḥ
Accusativeavācīnahastām avācīnahaste avācīnahastāḥ
Instrumentalavācīnahastayā avācīnahastābhyām avācīnahastābhiḥ
Dativeavācīnahastāyai avācīnahastābhyām avācīnahastābhyaḥ
Ablativeavācīnahastāyāḥ avācīnahastābhyām avācīnahastābhyaḥ
Genitiveavācīnahastāyāḥ avācīnahastayoḥ avācīnahastānām
Locativeavācīnahastāyām avācīnahastayoḥ avācīnahastāsu

Adverb -avācīnahastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria