Declension table of ?avācīnahasta

Deva

NeuterSingularDualPlural
Nominativeavācīnahastam avācīnahaste avācīnahastāni
Vocativeavācīnahasta avācīnahaste avācīnahastāni
Accusativeavācīnahastam avācīnahaste avācīnahastāni
Instrumentalavācīnahastena avācīnahastābhyām avācīnahastaiḥ
Dativeavācīnahastāya avācīnahastābhyām avācīnahastebhyaḥ
Ablativeavācīnahastāt avācīnahastābhyām avācīnahastebhyaḥ
Genitiveavācīnahastasya avācīnahastayoḥ avācīnahastānām
Locativeavācīnahaste avācīnahastayoḥ avācīnahasteṣu

Compound avācīnahasta -

Adverb -avācīnahastam -avācīnahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria