Declension table of ?avācīna

Deva

NeuterSingularDualPlural
Nominativeavācīnam avācīne avācīnāni
Vocativeavācīna avācīne avācīnāni
Accusativeavācīnam avācīne avācīnāni
Instrumentalavācīnena avācīnābhyām avācīnaiḥ
Dativeavācīnāya avācīnābhyām avācīnebhyaḥ
Ablativeavācīnāt avācīnābhyām avācīnebhyaḥ
Genitiveavācīnasya avācīnayoḥ avācīnānām
Locativeavācīne avācīnayoḥ avācīneṣu

Compound avācīna -

Adverb -avācīnam -avācīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria