Declension table of ?avācanīya

Deva

NeuterSingularDualPlural
Nominativeavācanīyam avācanīye avācanīyāni
Vocativeavācanīya avācanīye avācanīyāni
Accusativeavācanīyam avācanīye avācanīyāni
Instrumentalavācanīyena avācanīyābhyām avācanīyaiḥ
Dativeavācanīyāya avācanīyābhyām avācanīyebhyaḥ
Ablativeavācanīyāt avācanīyābhyām avācanīyebhyaḥ
Genitiveavācanīyasya avācanīyayoḥ avācanīyānām
Locativeavācanīye avācanīyayoḥ avācanīyeṣu

Compound avācanīya -

Adverb -avācanīyam -avācanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria