Declension table of ?avācaka

Deva

MasculineSingularDualPlural
Nominativeavācakaḥ avācakau avācakāḥ
Vocativeavācaka avācakau avācakāḥ
Accusativeavācakam avācakau avācakān
Instrumentalavācakena avācakābhyām avācakaiḥ avācakebhiḥ
Dativeavācakāya avācakābhyām avācakebhyaḥ
Ablativeavācakāt avācakābhyām avācakebhyaḥ
Genitiveavācakasya avācakayoḥ avācakānām
Locativeavācake avācakayoḥ avācakeṣu

Compound avācaka -

Adverb -avācakam -avācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria