Declension table of ?avācāla

Deva

MasculineSingularDualPlural
Nominativeavācālaḥ avācālau avācālāḥ
Vocativeavācāla avācālau avācālāḥ
Accusativeavācālam avācālau avācālān
Instrumentalavācālena avācālābhyām avācālaiḥ avācālebhiḥ
Dativeavācālāya avācālābhyām avācālebhyaḥ
Ablativeavācālāt avācālābhyām avācālebhyaḥ
Genitiveavācālasya avācālayoḥ avācālānām
Locativeavācāle avācālayoḥ avācāleṣu

Compound avācāla -

Adverb -avācālam -avācālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria