Declension table of ?avācā

Deva

FeminineSingularDualPlural
Nominativeavācā avāce avācāḥ
Vocativeavāce avāce avācāḥ
Accusativeavācām avāce avācāḥ
Instrumentalavācayā avācābhyām avācābhiḥ
Dativeavācāyai avācābhyām avācābhyaḥ
Ablativeavācāyāḥ avācābhyām avācābhyaḥ
Genitiveavācāyāḥ avācayoḥ avācānām
Locativeavācāyām avācayoḥ avācāsu

Adverb -avācam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria