Declension table of ?avācaṃyama

Deva

MasculineSingularDualPlural
Nominativeavācaṃyamaḥ avācaṃyamau avācaṃyamāḥ
Vocativeavācaṃyama avācaṃyamau avācaṃyamāḥ
Accusativeavācaṃyamam avācaṃyamau avācaṃyamān
Instrumentalavācaṃyamena avācaṃyamābhyām avācaṃyamaiḥ avācaṃyamebhiḥ
Dativeavācaṃyamāya avācaṃyamābhyām avācaṃyamebhyaḥ
Ablativeavācaṃyamāt avācaṃyamābhyām avācaṃyamebhyaḥ
Genitiveavācaṃyamasya avācaṃyamayoḥ avācaṃyamānām
Locativeavācaṃyame avācaṃyamayoḥ avācaṃyameṣu

Compound avācaṃyama -

Adverb -avācaṃyamam -avācaṃyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria