Declension table of ?avāṃśa

Deva

MasculineSingularDualPlural
Nominativeavāṃśaḥ avāṃśau avāṃśāḥ
Vocativeavāṃśa avāṃśau avāṃśāḥ
Accusativeavāṃśam avāṃśau avāṃśān
Instrumentalavāṃśena avāṃśābhyām avāṃśaiḥ avāṃśebhiḥ
Dativeavāṃśāya avāṃśābhyām avāṃśebhyaḥ
Ablativeavāṃśāt avāṃśābhyām avāṃśebhyaḥ
Genitiveavāṃśasya avāṃśayoḥ avāṃśānām
Locativeavāṃśe avāṃśayoḥ avāṃśeṣu

Compound avāṃśa -

Adverb -avāṃśam -avāṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria