Declension table of ?avaṭuja

Deva

MasculineSingularDualPlural
Nominativeavaṭujaḥ avaṭujau avaṭujāḥ
Vocativeavaṭuja avaṭujau avaṭujāḥ
Accusativeavaṭujam avaṭujau avaṭujān
Instrumentalavaṭujena avaṭujābhyām avaṭujaiḥ avaṭujebhiḥ
Dativeavaṭujāya avaṭujābhyām avaṭujebhyaḥ
Ablativeavaṭujāt avaṭujābhyām avaṭujebhyaḥ
Genitiveavaṭujasya avaṭujayoḥ avaṭujānām
Locativeavaṭuje avaṭujayoḥ avaṭujeṣu

Compound avaṭuja -

Adverb -avaṭujam -avaṭujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria