Declension table of ?avaṭodā

Deva

FeminineSingularDualPlural
Nominativeavaṭodā avaṭode avaṭodāḥ
Vocativeavaṭode avaṭode avaṭodāḥ
Accusativeavaṭodām avaṭode avaṭodāḥ
Instrumentalavaṭodayā avaṭodābhyām avaṭodābhiḥ
Dativeavaṭodāyai avaṭodābhyām avaṭodābhyaḥ
Ablativeavaṭodāyāḥ avaṭodābhyām avaṭodābhyaḥ
Genitiveavaṭodāyāḥ avaṭodayoḥ avaṭodānām
Locativeavaṭodāyām avaṭodayoḥ avaṭodāsu

Adverb -avaṭodam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria