Declension table of avaṭīṭa

Deva

MasculineSingularDualPlural
Nominativeavaṭīṭaḥ avaṭīṭau avaṭīṭāḥ
Vocativeavaṭīṭa avaṭīṭau avaṭīṭāḥ
Accusativeavaṭīṭam avaṭīṭau avaṭīṭān
Instrumentalavaṭīṭena avaṭīṭābhyām avaṭīṭaiḥ avaṭīṭebhiḥ
Dativeavaṭīṭāya avaṭīṭābhyām avaṭīṭebhyaḥ
Ablativeavaṭīṭāt avaṭīṭābhyām avaṭīṭebhyaḥ
Genitiveavaṭīṭasya avaṭīṭayoḥ avaṭīṭānām
Locativeavaṭīṭe avaṭīṭayoḥ avaṭīṭeṣu

Compound avaṭīṭa -

Adverb -avaṭīṭam -avaṭīṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria