Declension table of ?avaṭi

Deva

MasculineSingularDualPlural
Nominativeavaṭiḥ avaṭī avaṭayaḥ
Vocativeavaṭe avaṭī avaṭayaḥ
Accusativeavaṭim avaṭī avaṭīn
Instrumentalavaṭinā avaṭibhyām avaṭibhiḥ
Dativeavaṭaye avaṭibhyām avaṭibhyaḥ
Ablativeavaṭeḥ avaṭibhyām avaṭibhyaḥ
Genitiveavaṭeḥ avaṭyoḥ avaṭīnām
Locativeavaṭau avaṭyoḥ avaṭiṣu

Compound avaṭi -

Adverb -avaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria