Declension table of ?avaṭavirodhana

Deva

MasculineSingularDualPlural
Nominativeavaṭavirodhanaḥ avaṭavirodhanau avaṭavirodhanāḥ
Vocativeavaṭavirodhana avaṭavirodhanau avaṭavirodhanāḥ
Accusativeavaṭavirodhanam avaṭavirodhanau avaṭavirodhanān
Instrumentalavaṭavirodhanena avaṭavirodhanābhyām avaṭavirodhanaiḥ avaṭavirodhanebhiḥ
Dativeavaṭavirodhanāya avaṭavirodhanābhyām avaṭavirodhanebhyaḥ
Ablativeavaṭavirodhanāt avaṭavirodhanābhyām avaṭavirodhanebhyaḥ
Genitiveavaṭavirodhanasya avaṭavirodhanayoḥ avaṭavirodhanānām
Locativeavaṭavirodhane avaṭavirodhanayoḥ avaṭavirodhaneṣu

Compound avaṭavirodhana -

Adverb -avaṭavirodhanam -avaṭavirodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria