Declension table of ?avaṭa

Deva

MasculineSingularDualPlural
Nominativeavaṭaḥ avaṭau avaṭāḥ
Vocativeavaṭa avaṭau avaṭāḥ
Accusativeavaṭam avaṭau avaṭān
Instrumentalavaṭena avaṭābhyām avaṭaiḥ avaṭebhiḥ
Dativeavaṭāya avaṭābhyām avaṭebhyaḥ
Ablativeavaṭāt avaṭābhyām avaṭebhyaḥ
Genitiveavaṭasya avaṭayoḥ avaṭānām
Locativeavaṭe avaṭayoḥ avaṭeṣu

Compound avaṭa -

Adverb -avaṭam -avaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria