Declension table of ?avaṣaṭkārā

Deva

FeminineSingularDualPlural
Nominativeavaṣaṭkārā avaṣaṭkāre avaṣaṭkārāḥ
Vocativeavaṣaṭkāre avaṣaṭkāre avaṣaṭkārāḥ
Accusativeavaṣaṭkārām avaṣaṭkāre avaṣaṭkārāḥ
Instrumentalavaṣaṭkārayā avaṣaṭkārābhyām avaṣaṭkārābhiḥ
Dativeavaṣaṭkārāyai avaṣaṭkārābhyām avaṣaṭkārābhyaḥ
Ablativeavaṣaṭkārāyāḥ avaṣaṭkārābhyām avaṣaṭkārābhyaḥ
Genitiveavaṣaṭkārāyāḥ avaṣaṭkārayoḥ avaṣaṭkārāṇām
Locativeavaṣaṭkārāyām avaṣaṭkārayoḥ avaṣaṭkārāsu

Adverb -avaṣaṭkāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria