Declension table of ?avaṣaṭkāra

Deva

NeuterSingularDualPlural
Nominativeavaṣaṭkāram avaṣaṭkāre avaṣaṭkārāṇi
Vocativeavaṣaṭkāra avaṣaṭkāre avaṣaṭkārāṇi
Accusativeavaṣaṭkāram avaṣaṭkāre avaṣaṭkārāṇi
Instrumentalavaṣaṭkāreṇa avaṣaṭkārābhyām avaṣaṭkāraiḥ
Dativeavaṣaṭkārāya avaṣaṭkārābhyām avaṣaṭkārebhyaḥ
Ablativeavaṣaṭkārāt avaṣaṭkārābhyām avaṣaṭkārebhyaḥ
Genitiveavaṣaṭkārasya avaṣaṭkārayoḥ avaṣaṭkārāṇām
Locativeavaṣaṭkāre avaṣaṭkārayoḥ avaṣaṭkāreṣu

Compound avaṣaṭkāra -

Adverb -avaṣaṭkāram -avaṣaṭkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria