Declension table of ?avaṣaṭkāra

Deva

MasculineSingularDualPlural
Nominativeavaṣaṭkāraḥ avaṣaṭkārau avaṣaṭkārāḥ
Vocativeavaṣaṭkāra avaṣaṭkārau avaṣaṭkārāḥ
Accusativeavaṣaṭkāram avaṣaṭkārau avaṣaṭkārān
Instrumentalavaṣaṭkāreṇa avaṣaṭkārābhyām avaṣaṭkāraiḥ avaṣaṭkārebhiḥ
Dativeavaṣaṭkārāya avaṣaṭkārābhyām avaṣaṭkārebhyaḥ
Ablativeavaṣaṭkārāt avaṣaṭkārābhyām avaṣaṭkārebhyaḥ
Genitiveavaṣaṭkārasya avaṣaṭkārayoḥ avaṣaṭkārāṇām
Locativeavaṣaṭkāre avaṣaṭkārayoḥ avaṣaṭkāreṣu

Compound avaṣaṭkāra -

Adverb -avaṣaṭkāram -avaṣaṭkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria