Declension table of ?avaṣaṭkṛta

Deva

MasculineSingularDualPlural
Nominativeavaṣaṭkṛtaḥ avaṣaṭkṛtau avaṣaṭkṛtāḥ
Vocativeavaṣaṭkṛta avaṣaṭkṛtau avaṣaṭkṛtāḥ
Accusativeavaṣaṭkṛtam avaṣaṭkṛtau avaṣaṭkṛtān
Instrumentalavaṣaṭkṛtena avaṣaṭkṛtābhyām avaṣaṭkṛtaiḥ avaṣaṭkṛtebhiḥ
Dativeavaṣaṭkṛtāya avaṣaṭkṛtābhyām avaṣaṭkṛtebhyaḥ
Ablativeavaṣaṭkṛtāt avaṣaṭkṛtābhyām avaṣaṭkṛtebhyaḥ
Genitiveavaṣaṭkṛtasya avaṣaṭkṛtayoḥ avaṣaṭkṛtānām
Locativeavaṣaṭkṛte avaṣaṭkṛtayoḥ avaṣaṭkṛteṣu

Compound avaṣaṭkṛta -

Adverb -avaṣaṭkṛtam -avaṣaṭkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria